Guruji Bhoot Nath Aghori24

अंगम हरे पुलकभूषणाश्रयन्ती, भृगांगनैव मुकुलाभरणं तमालम।

अंगीकृताखिलविभूतिरपांग लीला, मांगल्यदास्तु मम मंगलदेवताया:।।1।।



मुग्ध्या मुहुर्विदधती वदनै मुरारै:, प्रेमत्रपाप्रणिहितानि गतागतानि।

माला दृशोर्मधुकरीय महोत्पले या ,सा मै श्रियं दिशतु सागर सम्भवाया:।।2।।



विश्वामरेन्द्रपदविभ्रमदानदक्ष ,मानन्दहेतुरधिकं  मधुविद्विषो पि।

ईषन्निषीदतु मयि क्षणमीक्षणार्द्ध ,मिन्दोवरोदरसहोदरमिन्दिराय:।।3।।



आमीलिताक्षमधिगम्य मुदा मुकुन्द,.मानन्दकन्द निमेषमनंगतन्त्रम्।

आकेकरस्थितकनीनिकपक्ष्म  नेत्रं, भूत्यै भवेन्मम भुजंगरायांगनाया:।।4।।



बाह्यन्तरे मधुजित: श्रितकौस्तुभै या,  हारावलीव हरि‍नीलमयी विभाति।

कामप्रदा भगवतोपि कटाक्ष माला, कल्याण भावहतु मे कमलालयाया:।।5।।



कालाम्बुदालितलितोरसि कैटभारे,र्धाराधरे स्फु रति या  तू तडंग दन्यै।

मातु: समस्तजगतां महनीयमूर्ति, भद्राणि मे दिशतु भार्गवनन्दनाया:।।6।।



प्राप्तं पदं प्रथमत: किल यत्प्रभावान, मांगल्यभाजि: मधुमायनि मन्मथेन।

मय्यापतेत्तदिह  मन्थम  मीक्षणार्द्ध, मन्दालसं मकरालयकन्यकाया:।।7।।



दद्याद दयाजुपवनो द्रविणाम्बुधारा, मिसंन्न वि किंचनविहंगशिशौ विषाण्णे

दुष्कर्मधर्ममपनीय चिराय दूरं ,नारायण प्रणयिनीनयनाम्बुवाह:।।8।।



इष्टा विशिष्टमतयोपि यथा दयाद्र, र्द्रदृष्टया त्रिविष्टपपदं सुलभं लभंते।

दृष्टि: प्रहूष्टकमलोदरदीप्तिरिष्टां, पुष्टि कृषीष्ट मम पुष्करविष्टराया:।।9।।



गीर्देवतैति गरुड़ध्वज भामिनीति, शाकम्भरीति शशिशेखरवल्लभेति।

सृष्टिस्थितिप्रलयकेलिषु संस्थितायै, तस्यैनमस्त्रिभुवनैकगुरोस्तरूण्यै ।।10।।



श्रुत्यै नमोस्तु शुभकर्मफलप्रसूत्यै ,रत्यै नमोस्तु रमणीयगुणार्णवायै।

शक्तयै नमोस्तु शतपात्रनिकेतानायै ,पुष्टयै नमोस्तु पुरूषोत्तमवल्लभायै।।11।।



नमोस्तु नालीकनिभाननायै, नमोस्तु  दुग्धौदधिजन्म भूत्यै

नमोस्तु सोमामृतसोदरायै, नमोस्तु नारायणवल्लभायै।।12।।



सम्पतकराणि सकलेन्द्रियनन्दानि, साम्राज्यदान विभवानि सरोरूहाक्षि।

त्व द्वंदनानि दुरिताहरणाद्यतानि, मामेव मातरनिशं कलयन्तु नान्यम्।।13।।



यत्कटाक्षसमुपासनाविधि:, सेवकस्य सकलार्थ सम्पद:

संतनोति वचनांगमान, सैसत्वां मुरारिहृदयेश्वरींभजे।।14।।



सरसिजनिलये सरोजहस्ते, धवलमांशुकगन्धमाल्य शोभे।

भगवति हरिवल्लभे मनोज्ञे ,त्रिभुवनभूतिकरि प्रसीद मह्यम्।।15।।



दग्धिस्तिमि: कनकुंभमुखवसृष्टि , स्वर्वाहिनीतमलचारूजलप्लुतांगम।

प्रातर्नमामि जगतां जननीमशेष, लोकाधिनाथगृहिणीममृताब्धिपुत्रीम्।।16।।



कमले कमलाक्षवल्लभे त्वं, करुणापूरतरां गतैरपाड़ंगै:

अवलोकय मामकि चनानां, प्रथमं पात्रमकृत्रिमं दयाया : ।।17।।



स्तुवन्ति ये स्तुतिभि भूमिरन्वहं, त्रयोमयीं त्रिभुवनमातरं रमाम्।

गुणाधिका गुरुतरभाग्यभागिनो, भवन्ति ते बुधभाविताशया:।।18।।

Leave a Reply

Your email address will not be published. Required fields are marked *