Guruji Bhoot Nath Aghori24

कनकधारा स्तोत्र

kanakdhara stotram

अंगम हरे पुलकभूषणाश्रयन्ती, भृगांगनैव मुकुलाभरणं तमालम। अंगीकृताखिलविभूतिरपांग लीला, मांगल्यदास्तु मम मंगलदेवताया:।।1।।  मुग्ध्या मुहुर्विदधती वदनै मुरारै:, प्रेमत्रपाप्रणिहितानि गतागतानि। माला दृशोर्मधुकरीय महोत्पले या ,सा मै श्रियं दिशतु सागर सम्भवाया:।।2।।  विश्वामरेन्द्रपदविभ्रमदानदक्ष ,मानन्दहेतुरधिकं  मधुविद्विषो पि। ईषन्निषीदतु मयि क्षणमीक्षणार्द्ध ,मिन्दोवरोदरसहोदरमिन्दिराय:।।3।।  आमीलिताक्षमधिगम्य मुदा मुकुन्द,.मानन्दकन्द निमेषमनंगतन्त्रम्। आकेकरस्थितकनीनिकपक्ष्म  नेत्रं, भूत्यै भवेन्मम भुजंगरायांगनाया:।।4।।  बाह्यन्तरे मधुजित: श्रितकौस्तुभै या,  हारावलीव हरि‍नीलमयी विभाति। […]